A 484-9 Devīmāhātmya
Manuscript culture infobox
Filmed in: A 484/9
Title: Devīmāhātmya
Dimensions: 20.5 x 9.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/305
Remarks:
Reel No. A 484/9
Inventory No. 18016
Title Devīmāhātmya
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 9.5 cm
Binding Hole
Folios 78
Lines per Folio 7
Foliation
Date of Copying ŚS 1764
Place of Deposit NAK
Accession No. 2/305
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vyāsa uvāca ||
evaṃ sa mahiṣo nāma dānavo varadarpitaḥ ||
prāpyarājyaṃ jagatsarvaṃ vaśe cakre mahābalaḥ || 1 ||
pṛthivīṃ pālayāmāsa sāgarāṃ tāṃ bhujārjitāṃ ||
ekachatrāṃ nirātaṃkāṃ sarvopadravavarjitāṃ || 2 ||
senānīś(!) cikṣuras tasya mahāvīryo mahotkaṭaḥ ||
ghanādhyakṣas tathā tāmraḥ senā ʼyuta parīvṛtaḥ || 3 || (fol. 1v1–5)
End
mṛtaśeṣāś ca ye kecit pātālaṃ te yayur nṛpa(!) ||
ānaṃdaṃ paramaṃ yagmuḥ devās tasmin nipātite || 67 ||
munayo mānavāś caiva ye cānye sādhavaḥ kṣitau ||
caṃḍikāpi raṇaṃ tyaktvā śubhe deśe tha saṃsthitā || 68 ||
devās tatrā(!) yayuḥ śīghraṃ stotu kāmā sukhapradām || 69 || || (fol. 77v3–6)
Colophon
iti śrīdevībhāgavate mahāpurāṇe paṃcamaskaṃdhe bhagavatimahātmye(!) mahiṣāsuravadho nāmāṣṭādaśo dhyāya(!) samāptaḥ || || śāke 1764 bhādraśukladvitīyāyāṃ || bhaumavāsare || likhitam idam || śubham || || || (fol. 77v6–78r1)
Microfilm Details
Reel No. A 484/9
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000